English

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्? - Sanskrit

Advertisements
Advertisements

Question

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?

One Word/Term Answer

Solution

कृषकः।

shaalaa.com
जननी तुल्यवत्सला
  Is there an error in this question or solution?
Chapter 5: जननी तुल्यवत्सला - अभ्यासः [Page 43]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 5 जननी तुल्यवत्सला
अभ्यासः | Q 1. (क) | Page 43

RELATED QUESTIONS

वृषभः कुत्र पपात?


दुर्बले सुते कस्याः अधिका कृपा भवति?


कृषक: किं करोति स्म?


इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कृच्छ्रेण (i)  वृषभः
(ख) चक्षुभ्या॑म (ii)  वासवः
(ग)  जवने  (iii)  नेत्राभ्याम्
(घ)  इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम्  (vi) काठिन्येन
(छ) बलीवर्दः  (vii) सुताः

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

अयम्‌ अन्येभ्यो दुर्बलः।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

धेनूनाम् माता सुरभिः आसीत्?


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथापि वृषः न + उत्थितः


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सः दीनः इति जानन् अपि कृषक: तं पीडयति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कश्चित् (i)  वृषभम्
(ख)  दुर्बलम् (ii)  कृपा
(ग) क्रुद्धः (iii) कृषीवल:
(घ) सहस्राधिकेषु  (iv) आखण्डल:
(ङ) अभ्यधिका (v) जननी
(च)  विस्मितः  (vi) पुत्रेषु
(छ)  तुल्यवत्सला (vii) कृषक:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×