Advertisements
Advertisements
Question
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः दीनः इति जानन् अपि कृषक: तं पीडयति।
Solution
दुर्बल बलीवय।
APPEARS IN
RELATED QUESTIONS
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
दुर्बले सुते कस्याः अधिका कृपा भवति?
कयोः एकः शरीरेण दुर्बलः आसीत्?
चण्डवातेन मेघरवैश्च सह कः समजायत?
सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
जननी कीदृशी भवति?
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कृच्छ्रेण | (i) | वृषभः |
(ख) | चक्षुभ्या॑म | (ii) | वासवः |
(ग) | जवने | (iii) | नेत्राभ्याम् |
(घ) | इन्द्रः | (iv) | अचिरम् |
(ङ) | पुत्राः | (v) | द्रुतगत्या |
(च) | शीघ्रम् | (vi) | काठिन्येन |
(छ) | बलीवर्दः | (vii) | सुताः |
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
अयम् अन्येभ्यो दुर्बलः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तयोरेक: वृषभः दुर्बलः आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
मे बहूनि + अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
मे बहूनि अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
सुरभिः पुत्रस्य दैन्यं दृष्ट्वा रोदिति।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।