English

रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत- तथापि वृषः न + उत्थितः। - Sanskrit

Advertisements
Advertisements

Question

रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथापि वृषः न + उत्थितः

One Word/Term Answer

Solution

नोत्थितः।

shaalaa.com
जननी तुल्यवत्सला
  Is there an error in this question or solution?
Chapter 5: जननी तुल्यवत्सला - अभ्यासः [Page 44]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 5 जननी तुल्यवत्सला
अभ्यासः | Q 5. (ग) | Page 44

RELATED QUESTIONS

वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?


दुर्बले सुते कस्याः अधिका कृपा भवति?


कयोः एकः शरीरेण दुर्बलः आसीत्?


कृषक: किं करोति स्म?


सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?


इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?


 जननी कीदृशी भवति?


 पाठेऽस्मिन् कयोः संवादः विद्यते?


‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-

  क स्तम्भ    ख स्तम्भ
(क) कृच्छ्रेण (i)  वृषभः
(ख) चक्षुभ्या॑म (ii)  वासवः
(ग)  जवने  (iii)  नेत्राभ्याम्
(घ)  इन्द्रः (iv) अचिरम्
(ङ) पुत्राः (v) द्रुतगत्या
(च) शीघ्रम्  (vi) काठिन्येन
(छ) बलीवर्दः  (vii) सुताः

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

सुराधिपः ताम् अपृच्छत्?


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

मे बहूनि + अपत्यानि सन्ति।


रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-

सर्वत्र जलोपप्लवः संजात:।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

 मे बहूनि अपत्यानि सन्ति।


अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-

सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

वासव! अहं पुत्रस्य दैन्यं दृष्टवा रोदिमि।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×