English

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत- व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति। - Sanskrit

Advertisements
Advertisements

Question

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।

Options

  • सहसा

  • अपि

  • सदृशं

  • सर्वदा

  • यदा

  • सदा

  • अन्यथा

MCQ
Fill in the Blanks

Solution

व्यायामेन सदृश किञ्चित् स्थौल्यापकर्षणं नास्ति।

shaalaa.com
व्यायाम: सर्वदा पथ्य:
  Is there an error in this question or solution?
Chapter 3: व्यायामः सर्वदा पथ्यः - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Shemushi Class 10
Chapter 3 व्यायामः सर्वदा पथ्यः
अभ्यासः | Q 6. (अ) (ङ) | Page 28

RELATED QUESTIONS

 परमम् आरोग्यं कस्मात् उपजायते?


कस्य मांस स्थिरीभवति?


 सदा कः पथ्यः?


कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?


व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?


 जरा कस्य सकाशं सहसा न समधिरोहति?


अर्धबलस्य लक्षणम् किम्?


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-

यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

सूपकारः ______ भोजनं जिघ्रति। 


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

अरयः व्यायामिनं न अर्दयन्ति।


स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।


यथानिर्देशमुत्तरत-

‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?


निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।


उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
मोहनेन पाठ: पठ्यते।। ______

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
लतया गीत॑ गीयते। ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
अग्नित्वम्‌ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×