English

कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत- जनैः प्रातः ______। (जागृ + अनीयर) - Sanskrit

Advertisements
Advertisements

Question

कोष्ठकप्रदत्तपदैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

जनैः प्रातः ______। (जागृ + अनीयर)

Fill in the Blanks

Solution

जनैः प्रातः जागरणीयम्

shaalaa.com
प्रत्‍यया:
  Is there an error in this question or solution?
Chapter 8: प्रत्यया: - अभ्यासः III [Page 65]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 8 प्रत्यया:
अभ्यासः III | Q 3. (ix) | Page 65

RELATED QUESTIONS

अधोलिखितानि वाक्यानि पठत-

______ धावकाः यशः प्राप्नुवन्ति। (धाव् + शतृ)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

तेन ______ पठितव्याः। (कथा)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

त्वया ______ खादितव्यम्। (पौष्टिक भोजन)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

छात्रैः ______ प्रष्टव्याः। (प्रश्न)


कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

यष्माभिः ______ न त्रोटयितव्यानि। (पुष्प)


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

जनै: परिश्रम: करणीय:।- ______


अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-

त्वया कदापि वृथा न वदनीयम्‌| ।- ______


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

अहर्निशं जागरणीयम्।


अधोलिखितेषु वाक्येषु ‘अनीयर’ प्रत्यययुक्तानि पदानि इति (✓) चिह्नन चिह्नितं कुरुत-

लोकहितं मम करणीयम्।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।


अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-

रथिनम् (______ + ______) जनम् वार्तायां मग्नं न कर्तव्यम्।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

बुद्धिमती (______ + ______) नारी प्रशस्यते।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

सत्यवत्यै (______ + ______) नार्य पुस्तकं यच्छ।


प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-

(सत्य + वतुप्) ______ जनैः सदा सत्यभाषणं क्रियते।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मूर्खः स्वमूर्खतां (______ + ______) सभायां न प्रदर्शयेत्।


अधः प्रदत्तवाक्येषु त्व/तल्-प्रत्ययस्य संयोजनं/वियोजनं वा कृत्वा रिक्तस्थानानि पूरयत-

मित्रेण सह मित्रत्वम् (______ + ______) कदापि न त्याज्यम्।


‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-

भारतस्य भौगौलिकी स्थितिः सुन्दरा अस्ति।


कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-

______ वाचाला अस्ति।


अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

इयं काचित्‌ व्याघ्रमारी इति।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

वेदानां महत्‌ + त्व को न जानाति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×