English

चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चिन्तनीया हि विपदाम् ______ प्रतिक्रियाः।

Fill in the Blanks

Solution

चिन्तनीया हि विपदाम् आदौ प्रतिक्रियाः।

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 3]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 1 सुभाषितानि
अभ्यासः | Q 2.(च) | Page 3

RELATED QUESTIONS

एकपदेन उत्तरत-

कैः सङ्गितं कुर्वीत?


एकपदेन उत्तरत- 

लोके वशीकृतिः का?


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः एव सहासीत।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

वसुन्धरा बहुरत्ना भवति।


रेखाङ्गितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-

सद्भिः मैत्रीं कुर्वीत।


प्रश्नानामुत्तराणि लिखत-

त्यक्तलज्जः कुत्र सुखी भवेत्?


अर्थिन: केभ्य: विमुखा न यान्ति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

मधुमक्खी - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

 क्रिया

मधुमक्षिका माधुर्यं जनयेत्‌।

______

______


उदाहरणानुसारं पदानि पृथक् कुरुत

माधुर्यमेव = ______+ ______


मनुष्याणां महान् रिपुः कः?


गुणी किं वेत्ति?


सन्धि / सन्धिविच्छेदं कुरुत-

न + अस्ति + उद्यमसम: – ___________


सन्धि / सन्धिविच्छेदं कुरुत-

रक्तः + च + अस्तमये – ______


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – योजकस्तत्र


समस्तपदं/विग्रहं लिखत-

निर्बल: – ______


समस्तपदं/विग्रहं लिखत-

महावृक्षः – ______


समस्तपदं/विग्रहं लिखत-

समानं शीले व्वसनं येषां तेषु – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
वहिः ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

सुलभः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×