English

अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत – मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – शाकविक्रेता, कोलाहलः, समूहः, आकारयन्ति, कदली, आलुकम्, पलाण्डु, गुञ्जनम्, प्रयच्छन्ति, विक्रीणन्ति

Short Answer

Solution

  1. इदम् चित्रं शाकहाटं दर्शयति।
  2. अत्र शाकविक्रेतारः आलूकं, पलाण्डुं, गृञ्जनं, कदलीं च विक्रयन्ति।
  3. एका महिला आपणिकं आलूकस्य मूल्यं पृष्ट्वा ज्ञातुं प्रयासं करोति।
  4. एकः पुरुषः बालिकायै एकं स्यूतं प्रददाति।
  5. शाकविक्रेतारः जनान् शाकानि क्रेतुम् प्रेरयन्ति।
shaalaa.com
चित्रवर्णनम्
  Is there an error in this question or solution?
Chapter 3: चित्रवर्णनम् - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 3 चित्रवर्णनम्
अभ्यासः | Q 5 | Page 28

RELATED QUESTIONS

अधोलिखितं चित्रं वर्णयन् संस्कृतने पञ्चवाक्यानि लिखत –

मञ्जूषा उद्यानम्, बालः, खेलतः, द्वौ, बाला करोति, पश्यति, वृक्षः, चित्रम्, रचयति, उपविशति, दोलायाम्, पादकन्दुकम्


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – खेलन्ति, क्रीडाङ्गणे, वृक्षाः, बालाः, फुटबॉलक्रीडा, पश्यन्ति, गृहम्


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – धावन्ति, प्रसन्नाः, सन्ति, हस्तौ, मेलयित्वा, कन्या, वेशभूषां, धारयन्ति, अस्ति, हसन्ति


अधोलिखित-परिच्छेदं पठित्वा अभ्यासप्रश्नानाम् उत्तर प्रदत्त।-

मञ्जूषा – बालः, पश्यत्:, बालः, वृक्षः, हरितः, पुष्पे, पादपाः, पत्राणि, पश्यन्ति


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – महाभारतम्, श्रीकृष्णः, अर्जुनाय, युद्धसमये, उपदेशान्, मोहात्, ददाति, कर्तव्यपालनम्, युद्धाय, सन्नद्धः


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – मुस्लिमधर्मावलम्बिनः, पालयन्ति, सेवई, इति मिष्टान्नम्, नूतनवस्त्राणि, वर्धापनानि, आलिङ्गनं, धार्मिकं सौहार्दम्, उत्सवः, मानयन्ति, उपासनागृहम्


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम्, उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति


अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत –

मञ्जूषा – चलचित्रम्, जनाः, सम्मर्दः, चलचित्रपटः, उत्सुकाः, चिकिटम्, खाद्यसामग्री, मध्यान्तरः, भारतम्, पश्यन्ति


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

अनुजस्य, भगिनी, स्वक्रमस्य, रक्षाबन्धनम्‌, रक्षासूत्रम, करोति, करिष्यति, मणिबन्धे, मिष्टान्नम्‌, अन्यम्‌, पश्चात्‌, पश्यति, प्रसन्‍न:, मातापितरौ, दृष्ट्वा, प्रसन्‍नौ, पर्वण:, बन्धति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्चवाक्यानि लिख्यन्ताम्-

सैनिक:, भोजनपुटकानि, जलौघपीडिता:, वृद्धस्य, लम्बितसोपाने, आरोहयति, पातयन्ति, सहायताम्‌, छदिषु, उत्थापयन्ति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

पलायितौ, धृत्वा, कुर्वन्ति, देशरक्षकेभ्य:, सैनिका:, नमः, अन्ताराष्ट्रिससीमाया:,अवैधप्रवेशम्‌, प्रहरिण:, भुशुण्डिं, परित:, पर्वता:, दृष्ट्वा, आतड़वादिनौ, देशरक्षकान, सन्नद्धा:

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मजूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

चिकित्सका:, परिचारिका:, उपवाहनानि, क्रेनयानेन, भीषणदुर्घटनाया:, रेलयानस्य, पतितानि, दुर्घटनायां, ब्रणितम्‌, विपत्तो, आवश्यकता

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


अधोलिखितं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

वृक्षेषु, मण्डूक:, तिस्र:, जलगर्तस्य, नृत्यति, इन्द्रधनुष:, दोलाभि:, टर्-टर्र इति शब्दम्‌, श्रावणमासस्य, वर्षाया:, अनुभवन्ति, कर्वन्ति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) ________________________________


अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्-

पुरा अगदफल नाकिलोनि जानू, ग्रवकाण तलब स्वास्थ्यवर्धनममू, फलविक्रेता, भक्षणम्‌, कदलीफलानि, द्वाक्षा, मधुकर्कटिका, अमृतफलम्‌, नारिकेलानि, जम्बूफलानि, ग्राहकाय, तोलयति

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) ________________________________


अधोलिखित चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदानां सहायतया पञ्च वाक्यानि लिख्यन्ताम्

धावन-प्रतियोगिता, सप्त बालिका:, प्रशिक्षक: सीटिकारबं कर्तुं, तत्परा:, विजेतृमञ्चम्‌ तिम्र:, प्रथमस्थाने, तृतीयस्थानम्‌, स्वास्थ्यवर्धकम्‌

(i) _________________________________

(ii) ________________________________

(iii) ________________________________

(iv) ________________________________

(v) _________________________________


प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा - क्रीडन्ति, उद्यानस्य, भ्रमन्ति, पुष्पाणि, वृक्षाः, बालाः, चित्रकार्यम्, हरीतिमा, दोलयतः

प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत।

मञ्जूषा - सुन्दराणि, अनेकानि, चित्राणि, ऐतिहासिकस्थानानि, भवनानि, नौका, नद्याम्‌, ताजमहलम्‌, पर्वता:, सन्ति, मन्दिरम्‌, रक्तदुर्गम्‌।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×