Advertisements
Advertisements
Question
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
______ |
______ |
Solution
वाक्यानि |
कर्ता |
क्रिया |
निर्गुणं प्राप्य भवन्ति दोषा:। |
दोषा: |
भवन्ति |
APPEARS IN
RELATED QUESTIONS
सर्वान् श्लोकान् सस्वरं गायत।
यथायोग्यं श्लोकांशान् मेलयत-
क | ख |
धनधान्यप्रयोगेषु | नासद्भिः किञ्चिदाचरेत्। |
विस्मयो न हि कर्त्तव्यः | त्यक्तलज्जः सुखी भवेत्। |
सत्येन धार्यते पृथ्वी | बहुरत्ना वसुन्धरा। |
सद्भिर्विवादं मैत्रीं च | विद्यायाः संग्रहेषु च। |
आहारे व्यवहारे च | सत्येन तपते रविः। |
एकपदेन उत्तरत-
पृथिवी केन धार्यते?
एकपदेन उत्तरत-
लोके वशीकृतिः का?
उच्चारणं कुरुत।
फुल्लोत्पलम् | अवलम्ब्य | पक्त्वा |
कम्बुग्रीवः | आवाभ्याम् | भक्षयिष्यामि |
उक्तवान् | ह्रदम् | सुहृदाम् |
भवद्भ्याम् | उड्डीयते | भ्रष्टः |
समुद्रमासाद्य ______।
मधुरसूक्तरसं के सृजन्ति?
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
लोभी - ______
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-
तिनका - ______
उदाहरणानुसारं पदानि पृथक् कुरुत–
सर्वमेव = ______ + ______
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उदयसमये अस्तसमये च क: रक्तः भवति?
नराणां प्रथमः शत्रुः कः?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – नास्ति
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______