English

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत- वाक्यानि कर्ता क्रिया नद्य: समुद्रमासाद्य अपेया: भवन्ति। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

______

______
Fill in the Blanks

Solution

वाक्यानि

कर्ता

क्रिया

नद्य: समुद्रमासाद्य अपेया: भवन्ति।

नद्य:

भवन्ति

shaalaa.com
सुभाषितानि
  Is there an error in this question or solution?
Chapter 1: सुभाषितानि - अभ्यासः [Page 4]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 1 सुभाषितानि
अभ्यासः | Q 5.(ङ) | Page 4

RELATED QUESTIONS

यथायोग्यं श्लोकांशान्‌ मेलयत-

धनधान्यप्रयोगेषु नासद्भिः किञ्चिदाचरेत्।
विस्मयो न हि कर्त्तव्यः त्यक्तलज्जः सुखी भवेत्।
सत्येन धार्यते पृथ्वी बहुरत्ना वसुन्धरा।
सद्भिर्विवादं मैत्रीं च विद्यायाः संग्रहेषु च।
आहारे व्यवहारे च सत्येन तपते रविः।

एकपदेन उत्तरत-

पृथिव्यां कति रत्नानि?


एकपदेन उत्तरत-

मूढैः कुत्र रत्नसंज्ञा विधीयते?


एकपदेन उत्तरत- 

लोके वशीकृतिः का?


प्रश्नानामुत्तराणि लिखत-

पृथिव्यां त्रीणि रत्नानि कानि?


 पौरषं विहाय यः ______ अवलम्बते।


व्यसनिन: किं नश्यति?


अधोलिखित-तद्भव-शब्दानां कृते पाठात्‌ चित्वा संस्कृतपदानि लिखत-

लोभी - ______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि

कर्ता

क्रिया

निर्गुणं प्राप्य भवन्ति दोषा:।

______

______


अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-

वाक्यानि  कर्ता क्रिया

गुणज्ञेषु गुणा: भवन्ति।

______

______


रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत–
मधुमक्षिका माधुर्यमेव जनयति।


उदाहरणानुसारं पदानि पृथक् कुरुत

समुद्रमासाद्य - ______ + ______


मनुष्याणां महान् रिपुः कः?


गुणी किं वेत्ति?


सुधियः सख्यं केन सह भवति?


सन्धि / सन्धिविच्छेदं कुरुत-

______ + ______ – तस्यापगमे


समस्तपदं/विग्रहं लिखत-

अयोग्यः – ______


संस्कृतेन वाक्यप्रयोगं कुरुत-

  अर्थ वाक्यः प्रयोगः
पिक: ______ ______

अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

प्रसीदति - ______


अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

मूर्खः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×