English

अधोलिखितानि वाक्यानि शुद्धानि कुरुत- त्रीणि वृक्षाः तत्र शोभन्ते। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्रीणि वृक्षाः तत्र शोभन्ते।

One Line Answer

Solution

त्रयः वृक्षाः तत्र शोभन्ते।

shaalaa.com
अशुद्धिसंशोधनम्
  Is there an error in this question or solution?
Chapter 12: अशुद्धिसंशोधनम् - अभ्यासः [Page 93]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 12 अशुद्धिसंशोधनम्
अभ्यासः | Q 1. (v) | Page 93

RELATED QUESTIONS

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

वयं चित्रं पश्यन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

भवान् भोजनं खाद


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

त्वं पाठं स्मरतु


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः पीतः वस्त्रं धारयति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ताः महिलाः न गमिष्यति


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

त्वम् किं क्रियते?


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

पिता श्वः आगच्छति


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

युष्माभिः किं पठन्ति?


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अमितेन एतत् कार्यं करोति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

यूयं तत्र न गन्तव्यम्।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

मया एतानि फलानि खादितव्यम्


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

कन्याः पाठं पठति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा तत्र सन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ते लेखान् लिखति।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

बलीवर्द: शरीरेण दुर्बलम्‌ आसीत्‌।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×