Advertisements
Advertisements
प्रश्न
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर
यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
नि:संशयं कः कृतान्तः मन्यते?
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
सिंहः आत्मानं तुदन्तं वानरं मारयति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
का-का इति बकस्य ध्वनिः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परभृत् अपि कथ्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
सर्वेषामेव महत्त्वं विद्यते _________
वाच्यपरिवर्तनं कृत्वा लिखत-
सिंहः सर्वजन्तून् पृच्छति।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
वाच्यपरिवर्तनं कृत्वा लिखत-
सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-
पक्षिणां सम्राट् ______।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।