हिंदी

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?

एक पंक्ति में उत्तर

उत्तर

यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
अध्याय 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 2. (घ) | पृष्ठ ६३

संबंधित प्रश्न

 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


बकः कीदृशान् मीनान् क्रूरतया भक्षयति?


 नि:संशयं कः कृतान्तः मन्यते?


 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?


अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________


वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।


अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

अपर: वानर: सिंहस्य पुच्छं धुनाति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×