Advertisements
Advertisements
प्रश्न
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
विकल्प
आम्
न
उत्तर
मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।- आम्
APPEARS IN
संबंधित प्रश्न
अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
अस्मिन्नटिके कति पात्राणि सन्ति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
______ परभृत् अपि कथ्यते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
वाच्यपरिवर्तनं कृत्वा लिखत-
त्वया सत्यं कथितम्।
वाच्यपरिवर्तनं कृत्वा लिखत-
सिंहः सर्वजन्तून् पृच्छति।
समासविग्रहं समस्तपदं वा लिखतु-
तुच्छजीवैः ______।
समासविग्रहं समस्तपदं वा लिखतु-'
पक्षिणां सम्राट् ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सर्वे प्रकृतिमातरं प्रणमन्ति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।
अपर: वानर: सिंहस्य पुच्छं धुनाति।