मराठी

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?

एका वाक्यात उत्तर

उत्तर

यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।

shaalaa.com
सौहार्दं प्रकृते: शोभा
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: सौहार्दं प्रकृतेः शोभा - अभ्यासः [पृष्ठ ६३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 7 सौहार्दं प्रकृतेः शोभा
अभ्यासः | Q 2. (घ) | पृष्ठ ६३

संबंधित प्रश्‍न

 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?


क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?


बकः कीदृशान् मीनान् क्रूरतया भक्षयति?


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।


शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

बकः अविचल: ______ इव तिष्ठति।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________


वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।


वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।


वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।


समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।


समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।


समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।


रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।


मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×