Advertisements
Advertisements
प्रश्न
यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर
यदि राजा सम्यक् न भवति तदा प्रजा अकर्णधारा जलधौ नौः इव इह विप्लवेत्।
APPEARS IN
संबंधित प्रश्न
क: वातावरणं कर्कशध्वनिना आकुलीकरोति?
क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
काकपिकयोः वर्णः कृष्णः भवति।
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-
अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
काकः ______ भवति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
बकः अविचल: ______ इव तिष्ठति।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
सर्वेषामेव महत्त्वं विद्यते _________
वाच्यपरिवर्तनं कृत्वा लिखत-
सिंहः सर्वजन्तून् पृच्छति।
वाच्यपरिवर्तनं कृत्वा लिखत-
काक: पिकस्य संततिं पालयति।
वाच्यपरिवर्तनं कृत्वा लिखत-
मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
समासविग्रहं समस्तपदं वा लिखतु-
वक्षोपरि ______।
समासविग्रहं समस्तपदं वा लिखतु-
स्थिता प्रज्ञा यस्य सः ______।
समासविग्रहं समस्तपदं वा लिखतु-
व्यघ्रचित्रको ______।
रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-
सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
मयूरः ______ इति नाम्नाऽपि ज्ञायते।
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
उलूकः ______ पदनिर्लिप्त चासीत्।