मराठी

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत

पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता।

एक शब्द/वाक्यांश उत्तर

उत्तर

तपः + तेपे।

shaalaa.com
आदर्शप्रश्‍नपत्रम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: आदर्शप्रश्नपत्रम् - खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 14 आदर्शप्रश्नपत्रम्
खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (i) | पृष्ठ १०३

संबंधित प्रश्‍न

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

एकपदेन उत्तरत 

बाल्यकालः कस्मिन् महत्त्वपूर्ण स्थानम् आदधाति?


‘वर्धमानं प्रदूषणम्’ इति विषयमधिकृत्य मञ्जूषातः पदानि चित्वा पञ्चवाक्यात्मकम् अनुच्छेदं लिखत।

मञ्जूषा – वैश्विक-उष्णता, यानानां व्यवहारः, विषाक्तवायुः, अवकरक्षेपणम्, जलप्रदूषणम्, वायुप्रदूषणम्, ध्वनिप्रदूषणम्, कोलाहलः, शुचिपर्यावरणम्, मलिनम्, यन्त्रागारम्

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

तुम क्या करते हो?
What do you do?


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

पिता के साथ पुत्र घूमता है।
Son walk with his father.


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत

स एवं वह्निः + दहते शरीरम्।


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

ओम् जय जगत् + ईश हरे।


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

यदि अहं कृष्णः वर्णः यस्य सः तर्हि श्रीरामस्य वर्णः कीदृशः?


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

सर्वेषां महत्त्वं विद्यते समयम् अनतिक्रम्य


अधोलिखित-वाक्येषु रेखाङ्कितपदानां समस्तपदं लिखत 

 मिलित्वा प्रकृतेः सौन्दर्यम् रक्षणीयम्।


अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

श्रमक्लमपिपासोष्णशीतादीनां सहिष्णु + तल् ______


अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत

वैज्ञानिकाः ______ कथयन्ति यत् पाषाणशिलानां संघर्षणेन कम्पनं जायते।


अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

राजसिहंस्य पत्नी बुद्धिमती ______ आसीत्।


प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत

 ______ सत्यं कथ्यते।


रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

ते नार्यः गल्पं कुर्वन्ति।


अधोलिखितं नाट्यांशं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत-

चाणक्यः – भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः।
चन्दनदासः – आज्ञापयतु आर्यः, किं कियत् च अस्मज्जनादिष्यते इति।
चाणक्यः – भो श्रेष्ठिन्! चन्द्रगुप्तराज्यमिदं न नन्दराज्यम्। नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति। चन्द्रगुप्तस्य तु भवतामपरिक्लेश एव।
चन्दनदासः – (सहर्षम्) आर्य! अनुगृहीतोऽस्मि।
चाणक्यः – भो श्रेष्ठिन्! स चापरिक्लेशः कथमाविर्भवति इति ननु भवता प्रष्टव्याः स्मः।

(i) एकपदेन उत्तरत-

(क) प्रीताभ्यः प्रकृतिभ्यः राजानः किम् इच्छन्ति? 

(ख) कस्य अर्थसम्बन्धः प्रीतिमुत्पादयति? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) चन्दनदासेन (भवता) किं प्रष्टव्यम्? 

(iii) निर्देशानुसारम् उत्तरत 

(क) ‘दुःखाभावः’ इति अर्थे नाट्यांशे किं पदं प्रयुक्तम्?

(ख) ‘आर्य अनुगृहीतोऽस्मि’ अत्र ‘अस्मि’ इति क्रियापदस्य कर्तृपदम् किम्? 

(ग) 'किं कियत् च अस्मज्जनादिष्यते’ इति वाक्ये किं क्रियापदम्? 


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

समीपे एका नदी प्रवहति।


अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत

अत्र जीवनं दुर्वहं जातम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


अधोलिखितं पद्यांशं पठित्वा यथानिर्देशं प्रश्नान्‌ उत्तरत-

उदीरितोर्डर्थ: पशुनापि गृह्मते हयाश्च नागाश्च वहन्ति बोधिता:।
अनुक्तमप्यूहति पण्डितो जन: परेज्नितज्ञानफला हि बुद्धय:

(i) एकपदेन उत्तरत--

(क) केन उदीरित: अर्थ: गृह्यते?

(ख) का: परेज्नितज्ञानफला: भवन्ति?

(ii) पूर्णवाक्येन उत्तरत--

(क) पण्डित: जन: किम्‌ ऊहति?

(iii) निर्देशानुसारम्‌ उत्तरत-- 

(क) 'अश्वा:' इति अर्थ पद्चे किं पद प्रयुक्तम्‌?

(ख) 'मूर्ख:' इत्यस्य विलोमपद॑ श्लोकात्‌ चित्वा लिखता

(ग) “हयाश्च नागाश्च वहन्ति बोधिता:' इति वाक्ये कि क्रियापदम्‌?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×