हिंदी

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत

पिताऽस्य किं तपस्तेपे इत्युक्तिः तत् कृतज्ञता।

एक शब्द/वाक्यांश उत्तर

उत्तर

तपः + तेपे।

shaalaa.com
आदर्शप्रश्‍नपत्रम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: आदर्शप्रश्नपत्रम् - खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) [पृष्ठ १०३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 14 आदर्शप्रश्नपत्रम्
खण्ड – ‘ग’ (अनुप्रयुक्त-व्याकरणम् ) | Q 5. (i) | पृष्ठ १०३

संबंधित प्रश्न

अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

(i) एकपदेन उत्तरत- (केवलं प्रश्नद्वयमेव)

(क) बाल्यकाले अवधानपूर्वकं कस्य प्रयासः कर्त्तव्यः? 

(ख) किमर्थं पौष्टिकाहारः ग्रहीतव्यः? 

(ii) पूर्णवाक्येन उत्तरत - 

(क) जीवनं कदा सुखमयं भवति? 

(ख)  कौ अस्माभिः सह सदैव तिष्ठतः? 

(iii) निर्देशानुसारम् उत्तरत 

(क) 'अनवधानमनसा’ इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।

(ख) ‘महत्त्वपूर्णः कालः’ इत्यनयोः किं विशेषणपदम्? 

(ग) ‘बाल्यावस्था जीवनस्य महत्त्वपूर्णः कालः भवति’ इति वाक्ये किं क्रियापदम्? 

(iv) प्रदत्तगद्यांशस्य कृते समुचितं शीर्षकं लिखत। 


अधोलिखितम् अनुच्छेदं पठित्वा यथानिर्देशं प्रश्नान् उत्तरत्-

बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कुर्मः तदा जीवन सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूरयितुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकालः महत्वपूर्ण स्थानम् आदधाति। बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचारः व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अत एव अस्माभिः बाल्यकाले अवधानपूर्वकं गुणाधानस्य प्रयास: कर्त्तव्यः। अस्मिन् समये अध्ययनप्राप्तये अपि सावधानमनसा प्रयत्नः करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।

एकपदेन उत्तरत 

बाल्यकालः कस्मिन् महत्त्वपूर्ण स्थानम् आदधाति?


‘वर्धमानं प्रदूषणम्’ इति विषयमधिकृत्य मञ्जूषातः पदानि चित्वा पञ्चवाक्यात्मकम् अनुच्छेदं लिखत।

मञ्जूषा – वैश्विक-उष्णता, यानानां व्यवहारः, विषाक्तवायुः, अवकरक्षेपणम्, जलप्रदूषणम्, वायुप्रदूषणम्, ध्वनिप्रदूषणम्, कोलाहलः, शुचिपर्यावरणम्, मलिनम्, यन्त्रागारम्

अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

 मैं परिश्रम करता हूँ।
I work hard.


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत

तुम क्या करते हो?
What do you do?


अधोलिखित-वाक्यानां संस्कृतेन अनुवादं कुरुत 

पिता के साथ पुत्र घूमता है।
Son walk with his father.


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

सेवितव्यो महावृक्षः फलच्छायासमन्वितः


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्


अधोलिखित-वाक्येषु रोखाङ्कितपदानां सन्धि विच्छेदं वा कुरुत 

ओम् जय जगत् + ईश हरे।


अधोलिखित-वाक्येषु रेखाङ्कितपदेषु प्रकृतिप्रत्ययौ संयोज्य विभज्य वा रिक्तस्थानानि पूरयत 

राजसिहंस्य पत्नी बुद्धिमती ______ आसीत्।


प्रदत्तेभ्यः विकल्पेभ्यः समुचितं। विकल्पं चित्वा वाच्यानुसारं रिक्तस्थानानि पूरयत

 ______ सत्यं कथ्यते।


मञ्जूषा – यत्र, अद्य, सदा, यदि, तत्र, तर्हि

मञ्जूषाप्रदत्त-अव्ययपदैः रिक्तस्थानानि पूरयत-

______ परिश्रमं कुर्मः ______ सफलाः भवामः।


रेखाङ्कितपदं संशोध्य वाक्यानि लिखत 

अहं परिश्रमं करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत-

विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।


अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

अतिदाक्षिण्येन अलम्।


अधोलिखितयोः श्लोकयोः अन्वये रिक्तस्थानानि पूरयत-

अपत्येषु च सर्वेषु जननी तुल्यवत्सला।
पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।।

अन्वयः – सर्वेषु च ______ जननी ______ भवति। परं माता दीने ______ तु ______ भवेत्।


अधोलिखितस्य श्लोकस्य भावार्थे रिक्तस्थानपूर्ति मञ्जूषाप्रदत्तपदानां सहायतया कुरुत

यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च।।

मञ्जूषा – कार्यम् सुखप्राप्तेः कल्याणम्, अन्येषाम्

भावार्थ: – य: नरः आत्मनः ______ इच्छति, तस्य ______ अपि इच्छा अस्ति, सः ______ कृते कदापि अकल्याणकर ______ न कुर्यात् इति अवधातव्यम्।


अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
संव्यवहाराणां वृद्धिलाभाः प्रचीयन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×