Advertisements
Advertisements
प्रश्न
व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
उत्तर
व्याधयो
APPEARS IN
संबंधित प्रश्न
परमम् आरोग्यं कस्मात् उपजायते?
सदा कः पथ्यः?
कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
व्यायामात् कि किमुपजायते?
जरा कस्य सकाशं सहसा न समधिरोहति?
कस्य विरुद्धमपि भोजनं परिपच्यते?
अर्धबलस्य लक्षणम् किम्?
अर्धबलस्य लक्षणम् किम्?
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पुरयत-
यथा- व्यायामः ______ होनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
सूपकारः ______ भोजनं जिघ्रति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत-
यथा- ______ समीपे उरगाः न ______ एवमेव व्यायामिनः जनस्य समीपं ______ न गच्छन्ति। व्यायामः वयोरूपेगुणहीनम् अपि जनम् ______ करोति।
यथानिर्देशमुत्तरत-
‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
यथानिर्देशमुत्तरत-
पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे कि पदं प्रयुक्तम्?
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
______ व्यायामः कर्त्तव्यः।
निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।
उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् | कर्त्रुवाच्यम् |
यथा- आत्महितैषिभि: व्यायाम: क्रियते | आत्महितैषिण: व्यायाम कुर्वन्ति। |
मोहनेन पाठ: पठ्यते।। | ______ |
अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-
'मूलशब्द: ( प्रकृति: ) | प्रत्यय: | |
अग्नित्वम् | ______ | ______ |