मराठी

क: चन्दनदासं द्रष्टुम् इच्छति? - Sanskrit

Advertisements
Advertisements

प्रश्न

 क: चन्दनदासं द्रष्टुम् इच्छति?

एक शब्द/वाक्यांश उत्तर

उत्तर

चाणक्यः।

shaalaa.com
प्राणेभ्योऽपि प्रिय: सुहृद्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 11: प्राणेभ्योऽपि प्रियः सुह्रद् - अभ्यासः [पृष्ठ ९४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 10
पाठ 11 प्राणेभ्योऽपि प्रियः सुह्रद्
अभ्यासः | Q 1. (क) | पृष्ठ ९४

संबंधित प्रश्‍न

चन्दनदासस्य वणिज्या कीदृशी आसीत्?


 कः शङ्कनीयः भवति?


 चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?


पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?


कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?


स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

तृणानाम् अग्निना सह विरोधो भवति।


यथानिर्देशमुत्तरत-

‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत-

प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- कः + अपि – कोऽपि

प्राणेभ्य: + अपि – ______
______ + अस्मि – सज्जोऽस्मि
आत्मनः + ______ – आत्मनोऽधिकारसदृशम्


निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-

यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

______ इदं वृत्तान्तं निवेदयामि।


कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-

छात्रः ______ प्रश्नं पृच्छति।


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

दोषः - ______


अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-

अत्र - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

उपसृत्य - ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

प्रविश्य – ______ 


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

इदानीम् – ______


उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत-

यथाः निष्क्रम्य- शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।

अत्र – ______


 तृणानां केन सह विरोधः अस्ति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×