Advertisements
Advertisements
प्रश्न
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
उत्तर
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।
APPEARS IN
संबंधित प्रश्न
चन्दनदासस्य वणिज्या कीदृशी आसीत्?
चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्राणेभ्योऽपि प्रियः सुहृत्।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति।
यथानिर्देशमुत्तरत-
‘आर्य! किं में भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपद कस्मै प्रयुक्तम्?
यथानिर्देशमुत्तरत-
प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
निर्देशानुसार सन्धिं / सन्धिविच्छेदं कुरुत-
यथा- सत् + चित् – सच्चित्
शरत् + चन्द्र: – ______
कदाचित् + च – ______
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
आर्यस्य ______ अखण्डिता मे वणिज्या।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
अलम् ______।
कोष्ठकेषु दत्तयोः पदयोः शुद्ध विकल्पं विचित्य रिक्तस्थानानि पूरयत-
वीरः ______ बालं रक्षति।
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
अनादरः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
दोषः - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
सत्यम् - ______
अधोदत्तमञ्जूषातः समुचितविलोमपदानि गृहीत्वा लिखत-
इदानीम् - ______
तृणानां केन सह विरोधः अस्ति?