Advertisements
Advertisements
प्रश्न
दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तर
मातुः।
APPEARS IN
संबंधित प्रश्न
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
वृषभः कुत्र पपात?
कयोः एकः शरीरेण दुर्बलः आसीत्?
कृषक: किं करोति स्म?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
पाठेऽस्मिन् कयोः संवादः विद्यते?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तयोरेक: वृषभः दुर्बलः आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
मे बहूनि + अपत्यानि सन्ति।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
मे बहूनि अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः च ताम् एवम् असान्त्वयत्।
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कश्चित् | (i) | वृषभम् |
(ख) | दुर्बलम् | (ii) | कृपा |
(ग) | क्रुद्धः | (iii) | कृषीवल: |
(घ) | सहस्राधिकेषु | (iv) | आखण्डल: |
(ङ) | अभ्यधिका | (v) | जननी |
(च) | विस्मितः | (vi) | पुत्रेषु |
(छ) | तुल्यवत्सला | (vii) | कृषक: |