Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पिता भोजन पकाते हैं।
उत्तर
मम जनकः भोजन पचति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
छात्रों को ध्यान से कार्य करना चाहिए।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वृक्ष पर पक्षी चहचहाते हैं।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
अध्यापक ने कहा-“सदाचार का पालन करो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कल राघव कहाँ था?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मेरे पास आकर बैठो।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
उन सबको दीवाली उत्सव अच्छा लगता है।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
मैंने ऐसा नहीं कहाँ।
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
कक्षा में कितने छात्र हैं?
अधोलिखितवाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम बाज़ार से दही लाओ।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
वह फल लेकर घर आई।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुम्हें भी पुस्तक पढ़नी चाहिए।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
तुमने ऐसा नहीं सोचा।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत-
पुस्तक पाता हुआ छात्र प्रसन्न होता है।
एतेषां वाक्यानां संस्कृतभाषया अनुवादं कुरुत
शिमला नगर देखने योग्य है।
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
हम सब घर जा रहे हैं।
We all are going home.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
रमा ने कल संस्कृत गीत गाया।
Rama sang a Sanskrit song yesterday.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
विद्यालय में सौ शिक्षक हैं।
There are hundred teachers in the school.
अधोलिखित वाक्यं संस्कृतभाषया अनूद्य लिखत।
मैं हिन्दी भाषा जानता हूँ।
I know Hindi language.