NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 7 - सौहार्दं प्रकृतेः शोभा [Latest edition]

Advertisement

Chapters

NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 7 - सौहार्दं प्रकृतेः शोभा - Shaalaa.com
Advertisement
Advertisement

Solutions for Chapter 7: सौहार्दं प्रकृतेः शोभा

Below listed, you can find solutions for Chapter 7 of CBSE NCERT for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०].


अभ्यासः
अभ्यासः [Pages 63 - 64]

NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] Chapter 7 सौहार्दं प्रकृतेः शोभा अभ्यासः [Pages 63 - 64]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 63

वनराजः कैः दुरवस्था प्राप्तः?

अभ्यासः | Q 1. (ख) | Page 63

 क: वातावरणं कर्कशध्वनिना आकुलीकरोति?

अभ्यासः | Q 1. (ग) | Page 63

काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?

अभ्यासः | Q 1. (घ) | Page 63

क: आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?

अभ्यासः | Q 1. (ङ) | Page 63

बकः कीदृशान् मीनान् क्रूरतया भक्षयति?

अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत-

अभ्यासः | Q 2. (क) | Page 63

 नि:संशयं कः कृतान्तः मन्यते?

अभ्यासः | Q 2. (ख) | Page 63

बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?

अभ्यासः | Q 2. (ग) | Page 63

 अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?

अभ्यासः | Q 2. (घ) | Page 63

यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?

अभ्यासः | Q 2. (ङ) | Page 63

मयूरः कथं नृत्यमुद्रायां स्थितः भवति?

अभ्यासः | Q 2. (च) | Page 63

अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?

अभ्यासः | Q 2. (छ) | Page 63

अस्मिन्नटिके कति पात्राणि सन्ति?

अभ्यासः | Q 3. (क) | Page 63

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सिंह वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।

अभ्यासः | Q 3. (ख) | Page 63

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।

अभ्यासः | Q 3. (ग) | Page 63

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

वानरः आत्मानं वनराजपदाय योग्यः मन्यते।

अभ्यासः | Q 3. (घ) | Page 63

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

मयूरस्य नृत्यं प्रकृतेः आराधना।

अभ्यासः | Q 3. (ङ) | Page 63

रेखांकितपदमाधृत्या प्रश्ननिर्माणं कुरुत-

सर्वे प्रकृतिमातरं प्रणमन्ति।

अभ्यासः | Q 4. (क) | Page 63

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

सिंहः आत्मानं तुदन्तं वानरं मारयति।

  • आम्

अभ्यासः | Q 4. (ख) | Page 63

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

का-का इति बकस्य ध्वनिः भवति।

  • आम्

अभ्यासः | Q 4. (ग) | Page 63

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

काकपिकयोः वर्णः कृष्णः भवति।

  • आम्

अभ्यासः | Q 4. (घ) | Page 63

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

गजः लघुकायः, निर्बलः च भवति।

  • आम्

अभ्यासः | Q 4. (ङ) | Page 63

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।

  • आम्

अभ्यासः | Q 4. (च) | Page 63

शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत-

अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।

  • आम्

अभ्यासः | Q 5. (क) | Page 63

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

काकः ______ भवति।

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

अभ्यासः | Q 5. (ख) | Page 63

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

______ परभृत् अपि कथ्यते।

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

अभ्यासः | Q 5. (ग) | Page 63

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

बकः अविचल: ______ इव तिष्ठति।

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

अभ्यासः | Q 5. (घ) | Page 64

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

मयूरः ______ इति नाम्नाऽपि ज्ञायते।

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

अभ्यासः | Q 5. (ङ) | Page 64

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

उलूकः ______ पदनिर्लिप्त चासीत्।

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

अभ्यासः | Q 5. (च) | Page 63

मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-

सर्वेषामेव महत्त्वं विद्यते _________

  • स्थितप्रज्ञः

  • यथासमयम्

  • मेध्यामध्यभक्षकः

  • अहिभुक्

  • आत्मश्लाघाहीनः

  • पिकः

अभ्यासः | Q 6. (क) | Page 64

वाच्यपरिवर्तनं कृत्वा लिखत-

त्वया सत्यं कथितम्।

अभ्यासः | Q 6. (ख) | Page 64

वाच्यपरिवर्तनं कृत्वा लिखत-

सिंहः सर्वजन्तून् पृच्छति।

अभ्यासः | Q 6. (ग) | Page 64

वाच्यपरिवर्तनं कृत्वा लिखत-

काक: पिकस्य संततिं पालयति।

अभ्यासः | Q 6. (घ) | Page 64

वाच्यपरिवर्तनं कृत्वा लिखत-

मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।

अभ्यासः | Q 6. (ङ) | Page 63

वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वैः खगैः कोऽपि खगः एवं वनराजः कर्तुमिष्यते स्म।

अभ्यासः | Q 6. (च) | Page 65

वाच्यपरिवर्तनं कृत्वा लिखत-

सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।

अभ्यासः | Q 7. (क) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-

तुच्छजीवैः ______।

अभ्यासः | Q 7. (ख) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-

वक्षोपरि ______।

अभ्यासः | Q 7. (ग) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-'

पक्षिणां सम्राट् ______।

अभ्यासः | Q 7. (ग) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-

पक्षिणां सम्राट् ______।

अभ्यासः | Q 7. (घ) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-

स्थिता प्रज्ञा यस्य सः ______।

अभ्यासः | Q 7. (ङ) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-

अपूर्वम् ______।

अभ्यासः | Q 7. (च) | Page 64

समासविग्रहं समस्तपदं वा लिखतु-

व्यघ्रचित्रको ______।

Advertisement

Solutions for Chapter 7: सौहार्दं प्रकृतेः शोभा

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 7 - सौहार्दं प्रकृतेः शोभा - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 7 - सौहार्दं प्रकृतेः शोभा

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE 7 (सौहार्दं प्रकृतेः शोभा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 7 सौहार्दं प्रकृतेः शोभा are सौहार्दं प्रकृते: शोभा.

Using NCERT Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] solutions सौहार्दं प्रकृतेः शोभा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 7, सौहार्दं प्रकृतेः शोभा Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Advertisement
Share
Notifications



      Forgot password?
Use app×