Chapters
Chapter 2: बुद्धिर्बलवती सदा
Chapter 3: व्यायामः सर्वदा पथ्यः
Chapter 4: शिशुलालनम्
Chapter 5: जननी तुल्यवत्सला
Chapter 6: सुभाषितानि
Chapter 7: सौहार्दं प्रकृतेः शोभा
Chapter 8: विचित्रः साक्षी
Chapter 9: सूक्तयः
Chapter 10: भूकम्पविभीषिका
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद्
Chapter 12: अन्योक्तयः
![NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 6 - सुभाषितानि NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 6 - सुभाषितानि - Shaalaa.com](/images/sanskrit-shemushi-class-10-cbse-snskrit-shemusi-kksaa-10_6:f148dfbbe4e7493cafe26ef4391e6f8e.jpg)
Solutions for Chapter 6: सुभाषितानि
Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०].
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] Chapter 6 सुभाषितानि अभ्यासः [Pages 52 - 54]
एकपदेन उत्तरं लिखत-
मनुष्याणां महान् रिपुः कः?
गुणी किं वेत्ति?
केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
पशुना अपि कीदृशः गृह्यते?
उदयसमये अस्तसमये च क: रक्तः भवति?
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
केन समः बन्धुः नास्ति?
वसन्तस्य गुणं क: जानाति?
बुद्धयः कीदृश्यः भवन्ति?
नराणां प्रथमः शत्रुः कः?
सुधियः सख्यं केन सह भवति?
अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
यः ______ उद्दिश्य प्रकुप्यति तस्य ______ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ______ तं कथं परितोषयिष्यति?
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-
______ संसारे खल ______ निरर्थकम् नास्ति। अश्वः चेत् ______ वीरः खर: ______ वहने (वीर:) (भवति)।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-
महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
गुणी गुणं जानाति। (बहुवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
कः छायां निवारयति। (कर्मवाच्ये)
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-
तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
सन्धि / सन्धिविच्छेदं कुरुत-
न + अस्ति + उद्यमसम: – ___________
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – तस्यापगमे
सन्धि / सन्धिविच्छेदं कुरुत-
अनुक्तम् + अपि + ऊहति – ______
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – गावश्च
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – नास्ति
सन्धि / सन्धिविच्छेदं कुरुत-
रक्तः + च + अस्तमये – ______
सन्धि / सन्धिविच्छेदं कुरुत-
______ + ______ – योजकस्तत्र
समस्तपदं/विग्रहं लिखत-
उद्यमसमः – ______
समस्तपदं/विग्रहं लिखत-
शरीरे स्थितः – ______
समस्तपदं/विग्रहं लिखत-
निर्बल: – ______
समस्तपदं/विग्रहं लिखत-
देहस्य विनाशाय – ______
समस्तपदं/विग्रहं लिखत-
महावृक्षः – ______
समस्तपदं/विग्रहं लिखत-
समानं शीले व्वसनं येषां तेषु – ______
समस्तपदं/विग्रहं लिखत-
अयोग्यः – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
प्रसीदति - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
मूर्खः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
बली - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सुलभः - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
संपत्ती – ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
अस्तमये - ______
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-
सार्थकम् - ______
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वायस: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
निमित्तम् | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
सूर्य: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
पिक: | ______ | ______ |
संस्कृतेन वाक्यप्रयोगं कुरुत-
अर्थ | वाक्यः प्रयोगः | |
वहिः | ______ | ______ |
Solutions for Chapter 6: सुभाषितानि
![NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 6 - सुभाषितानि NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 6 - सुभाषितानि - Shaalaa.com](/images/sanskrit-shemushi-class-10-cbse-snskrit-shemusi-kksaa-10_6:f148dfbbe4e7493cafe26ef4391e6f8e.jpg)
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 6 - सुभाषितानि
Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE 6 (सुभाषितानि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 6 सुभाषितानि are सुभाषितानि.
Using NCERT Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] solutions सुभाषितानि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 6, सुभाषितानि Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.