Chapters
Chapter 2: बुद्धिर्बलवती सदा
Chapter 3: व्यायामः सर्वदा पथ्यः
Chapter 4: शिशुलालनम्
Chapter 5: जननी तुल्यवत्सला
Chapter 6: सुभाषितानि
Chapter 7: सौहार्दं प्रकृतेः शोभा
Chapter 8: विचित्रः साक्षी
Chapter 9: सूक्तयः
Chapter 10: भूकम्पविभीषिका
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद्
Chapter 12: अन्योक्तयः
![NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 5 - जननी तुल्यवत्सला NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 5 - जननी तुल्यवत्सला - Shaalaa.com](/images/sanskrit-shemushi-class-10-cbse-snskrit-shemusi-kksaa-10_6:f148dfbbe4e7493cafe26ef4391e6f8e.jpg)
Solutions for Chapter 5: जननी तुल्यवत्सला
Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०].
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] Chapter 5 जननी तुल्यवत्सला अभ्यासः [Pages 43 - 45]
एकपदेन उत्तरं लिखत-
वृषभः दीनः इति जानन्नपि कः तं नुद्यामान् आसीत्?
वृषभः कुत्र पपात?
दुर्बले सुते कस्याः अधिका कृपा भवति?
कयोः एकः शरीरेण दुर्बलः आसीत्?
चण्डवातेन मेघरवैश्च सह कः समजायत?
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
कृषक: किं करोति स्म?
सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तर ददाति?
मातुः अधिका कृपा कस्मिन् भवति?
इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
जननी कीदृशी भवति?
पाठेऽस्मिन् कयोः संवादः विद्यते?
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदौः कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कृच्छ्रेण | (i) | वृषभः |
(ख) | चक्षुभ्या॑म | (ii) | वासवः |
(ग) | जवने | (iii) | नेत्राभ्याम् |
(घ) | इन्द्रः | (iv) | अचिरम् |
(ङ) | पुत्राः | (v) | द्रुतगत्या |
(च) | शीघ्रम् | (vi) | काठिन्येन |
(छ) | बलीवर्दः | (vii) | सुताः |
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सः कृच्छ्रेण भारम् उद्वहति।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सुराधिपः ताम् अपृच्छत्?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
अयम् अन्येभ्यो दुर्बलः।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
धेनूनाम् माता सुरभिः आसीत्?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
कृषक: क्षेत्रकर्षणं कुर्वन् + आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तयोरेक: वृषभः दुर्बलः आसीत्।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथापि वृषः न + उत्थितः।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
मे बहूनि + अपत्यानि सन्ति।
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत-
सर्वत्र जलोपप्लवः संजात:।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सा च अवदत् भो वासव! भृशं दु:खिता अस्मि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः दीनः इति जानन् अपि कृषक: तं पीडयति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
मे बहूनि अपत्यानि सन्ति।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सः च ताम् एवम् असान्त्वयत्।
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्-
सहस्रेषु पुत्रेषु सत्सवपि तव अस्मिन् प्रीतिः अस्ति।
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत-
क स्तम्भ | ख स्तम्भ | ||
(क) | कश्चित् | (i) | वृषभम् |
(ख) | दुर्बलम् | (ii) | कृपा |
(ग) | क्रुद्धः | (iii) | कृषीवल: |
(घ) | सहस्राधिकेषु | (iv) | आखण्डल: |
(ङ) | अभ्यधिका | (v) | जननी |
(च) | विस्मितः | (vi) | पुत्रेषु |
(छ) | तुल्यवत्सला | (vii) | कृषक: |
Solutions for Chapter 5: जननी तुल्यवत्सला
![NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 5 - जननी तुल्यवत्सला NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 5 - जननी तुल्यवत्सला - Shaalaa.com](/images/sanskrit-shemushi-class-10-cbse-snskrit-shemusi-kksaa-10_6:f148dfbbe4e7493cafe26ef4391e6f8e.jpg)
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 5 - जननी तुल्यवत्सला
Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE 5 (जननी तुल्यवत्सला) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 5 जननी तुल्यवत्सला are जननी तुल्यवत्सला.
Using NCERT Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] solutions जननी तुल्यवत्सला exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 5, जननी तुल्यवत्सला Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.