Chapters
Chapter 2: बुद्धिर्बलवती सदा
Chapter 3: व्यायामः सर्वदा पथ्यः
Chapter 4: शिशुलालनम्
Chapter 5: जननी तुल्यवत्सला
Chapter 6: सुभाषितानि
Chapter 7: सौहार्दं प्रकृतेः शोभा
Chapter 8: विचित्रः साक्षी
Chapter 9: सूक्तयः
Chapter 10: भूकम्पविभीषिका
Chapter 11: प्राणेभ्योऽपि प्रियः सुह्रद्
Chapter 12: अन्योक्तयः
![NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 2 - बुद्धिर्बलवती सदा NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 2 - बुद्धिर्बलवती सदा - Shaalaa.com](/images/sanskrit-shemushi-class-10-cbse-snskrit-shemusi-kksaa-10_6:f148dfbbe4e7493cafe26ef4391e6f8e.jpg)
Solutions for Chapter 2: बुद्धिर्बलवती सदा
Below listed, you can find solutions for Chapter 2 of CBSE NCERT for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०].
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] Chapter 2 बुद्धिर्बलवती सदा अभ्यासः [Pages 17 - 19]
एकपदेन उत्तरं लिखत-
बुद्धिमती कुत्र व्याघ्र ददर्श?
भामिनी कया विमुक्ता?
सर्वदा सर्वकार्येषु का बलवती?
व्याघ्रः कस्मात् बिभोति?
प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
बुद्धिमती केन उपेता पितुहं प्रति चलिता?
व्याघ्रः किं विचार्य पलायित:?
लोके महतो भयात् कः मुच्यते?
जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?
बुद्धिमती शृगालं किम् उक्तवती?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
तत्र राजसिंहो नाम राजपुत्रः वसति स्म।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
बुद्धिमती चपेटया पुत्रौ प्रहृतवती।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
त्वं मानुषात् विभषि।
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-
(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।
(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।
(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम् आगच्छत्।
(घ) मार्गे सा एकं व्याप्रम् अपश्यत्।
(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्।॥
(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।
(छ) “त्वं व्याप्रत्रयम् आनेतु” प्रतिज्ञाय एकमेव आनीतवान्।
(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।
सन्धिं / सन्धिविच्छेदं व कुरुत-
पितुर्गृहम् – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
एकैक: – ______ + ______
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – अन्यः + अपि
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) | ददर्श | (दर्शितवान्, दृष्टवान्) |
(ख) | जगाद | (अकथयत्, अगच्छत्) |
(ग) | ययौ | (याचितवान्, गतवान्) |
(घ) | अत्तुम् | (खादितुम्, आविष्कर्तुम्) |
(ङ) | मुच्यते | (मुक्तो भवति, मग्नो भवति) |
(च) | ईक्षते | (पश्यति, इच्छति) |
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
पाठात् चित्वा पर्यायपदं लिखत-
शृगालः – ______
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
उक्त्वा – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______
Solutions for Chapter 2: बुद्धिर्बलवती सदा
![NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 2 - बुद्धिर्बलवती सदा NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 2 - बुद्धिर्बलवती सदा - Shaalaa.com](/images/sanskrit-shemushi-class-10-cbse-snskrit-shemusi-kksaa-10_6:f148dfbbe4e7493cafe26ef4391e6f8e.jpg)
NCERT solutions for Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 2 - बुद्धिर्बलवती सदा
Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE 2 (बुद्धिर्बलवती सदा) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] chapter 2 बुद्धिर्बलवती सदा are बुद्धिर्बलवती सदा.
Using NCERT Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] solutions बुद्धिर्बलवती सदा exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 2, बुद्धिर्बलवती सदा Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] additional questions for Mathematics Sanskrit - Shemushi Class 10 CBSE [संस्कृत - शेमुषी कक्षा १०] CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.